Latest
Open
Jobs
Call for Papers
Forum
Tags
About
Community
Planet
New Post
Log In
Latest
Open
News
Jobs
Call for Papers
Forum
Tags
Planet
Users
Log In
Sign Up
About
Limit : all time
all time
today
this week
this month
this year
119 results • Page
1 of 3
Sort: Rank
Rank
Views
Votes
Replies
0
votes
0
replies
13
views
दैतेयः इति रूपसिद्धिः कथम्?
व्याकरणम्
6 days ago by
bandhu
430
0
votes
0
replies
13
views
कल्पनं कल्पना इत्यनयोः अर्थभेदः वर्तते किम्?
व्याकरणम्
9 days ago by
bandhu
430
2
votes
1
reply
65
views
अष्टाविंशतिः इत्यत्र दीर्घः कथम्?
व्याकरणम्
updated 26 days ago by
Sanskrit
▴ 540 • written 4 weeks ago by
bandhu
430
0
votes
0
replies
105
views
News:
[CFP] Call For Papers for International Seminar on Darśaneṣu vṛttisvarūpavimarśaḥ
cfp
9 weeks ago by
bandhu
430
0
votes
0
replies
88
views
News:
National Workshop: Text Reading Workshop on Khandanakhandakhadya of Shri Harsha
workshop
event
10 weeks ago by
bandhu
430
0
votes
0
replies
70
views
News:
Textual Workshop on Śaktiprakaraṇa of Vaiyākaraṇabhūṣaṇasāra
workshop
event
10 weeks ago by
bandhu
430
0
votes
0
replies
72
views
News:
[CFP] Call For Papers for Journal of Sanskrit Academy
cfp
11 weeks ago by
bandhu
430
0
votes
0
replies
79
views
News:
Ganita Sammelan from Jan 19-22 at IIT Gandhinagar
event
11 weeks ago by
bandhu
430
0
votes
0
replies
69
views
News:
Seminar on Shastra Paddhati - शास्त्रपद्धतिः ( Śāstrapaddhatiḥ ) त्रिदिवसीया राष्ट्रियसङ्गोष्ठी
event
11 weeks ago by
bandhu
430
0
votes
1
reply
115
views
स्नपयति or स्नापयति
साधुता
व्याकरणम्
updated 11 weeks ago by
bandhu
430 • written 12 weeks ago by
Sanskrit
▴ 540
0
votes
0
replies
97
views
News:
"लक्ष्यलक्षणे व्याकरणम्" A five-day online workshop
workshop
event
12 weeks ago by
bandhu
430
0
votes
0
replies
148
views
लुञ्चा इति साधुपदं किम् ?
व्युत्पत्तिः
व्याकरणम्
4 months ago by
MANOJ
• 0
0
votes
0
replies
71
views
News:
[CFP] Call For Papers for HITAYA E Journal (Volume - 21)
cfp
5 months ago by
bandhu
430
0
votes
0
replies
121
views
News:
[CFP] International Conference on "Viksit Bharat 2047: The Role of Public Libraries in Preserving Indian Knowledge Systems and Integrating NEP 2020 i…
cfp
6 months ago by
bandhu
430
0
votes
0
replies
89
views
News:
[CFP] Conference On IKS Studies Through Colonial Encounter
cfp
6 months ago by
bandhu
430
0
votes
0
replies
74
views
News:
[CFP] Linguistics at 19th WSC
cfp
wsc
6 months ago by
bandhu
430
0
votes
0
replies
214
views
News:
[CFP] World Sanskrit Conference 2025: Computational Sanskrit and Digital Humanities Section
cfp
wsc
6 months ago by
bandhu
430
0
votes
3
replies
273
views
अहमः इति कथं रूपम्?
व्युत्पत्तिः
व्याकरणम्
6 months ago by
bandhu
430
0
votes
0
replies
70
views
उपमानोपमेययोः समानविभक्तिकत्वं केन नियमेन?
व्याकरणम्
6 months ago by
bandhu
430
0
votes
1
reply
193
views
मुख्यमित्यर्थे प्रधानशब्दस्य लिङ्गम्
साधुता
व्याकरणम्
प्रयोगः
7 months ago by
bandhu
430
1
vote
2
replies
328
views
वचन्ति इति रूपम्
साधुता
व्याकरणम्
updated 6 months ago by
Admin User
0 • written 11 months ago by
bandhu
430
0
votes
0
replies
84
views
Job:
Interdisciplinary research project in MAHE. 2 positions.
iks
job
7 months ago by
bandhu
430
1
vote
1
reply
149
views
ऋतम् इत्यत्र णत्वं कुतो न?
व्याकरणम्
7 months ago by
bandhu
430
0
votes
0
replies
93
views
News:
[CFP] Call for papers in Shrutishobha journal
cfp
7 months ago by
bandhu
430
0
votes
0
replies
97
views
News:
Register yourself in Sanskrit Olympiad
event
olympiad
7 months ago by
bandhu
430
2
votes
2
replies
368
views
News:
[CFP] All India Oriental Conference 2024
cfp
aioc
7 months ago by
bandhu
430
0
votes
1
reply
169
views
वार्तिकान्यपि सूत्रवत् शास्त्राणि
व्याकरणम्
8 months ago by
bandhu
430
0
votes
1
reply
225
views
Tutorial:
संज्ञापूर्वको विधिरनित्यः
व्याकरणम्
परिभाषा
8 months ago by
bandhu
430
4
votes
2
replies
278
views
"समचीकथत्" रूपस्य साधुता
sadhu
vyakarana
updated 8 months ago by
bandhu
430 • written 8 months ago by
Sanskrit
▴ 540
0
votes
0
replies
137
views
News:
International Samskrit Short Film Festival - January 2025
event
8 months ago by
bandhu
430
4
votes
4
replies
295
views
अपि प्रत्ययः आदेशः आगमो वा भवति?
व्याकरणम्
8 months ago by
bandhu
430
0
votes
0
replies
141
views
Tutorial:
एकदेशविकारे हि नित्यत्वं नोपपद्यते
व्याकरणम्
8 months ago by
bandhu
430
0
votes
0
replies
147
views
News:
[CFP] Call for Research Papers for 19th Issue śāstramañjūṣā
cfp
8 months ago by
bandhu
430
1
vote
2
replies
221
views
शास्त्रवित् इत्यस्य लिङ्गत्रये किं रूपम्?
साधुता
व्याकरणम्
9 months ago by
bandhu
430
2
votes
1
reply
217
views
धीमहि इति पदस्य व्युत्पत्तिः कथम्?
व्युत्पत्तिः
व्याकरणम्
9 months ago by
bandhu
430
0
votes
0
replies
158
views
Forum:
द्विगुसमासे पात्रादिगणः ।
पात्रादिगणः
समासः
द्विगुः
व्याकरणम्
9 months ago by
Bharath
▴ 30
0
votes
0
replies
169
views
News:
[CFP] श्रुतिशोभा शोधपत्रप्रेषणावकाशः
cfp
10 months ago by
bandhu
430
1
vote
1
reply
265
views
Usage of sixth case in presence of ruc- root (asked by Amba Kulkarni in BVParishat)
dhatu
vyakarana
vibhakti
11 months ago by
Sanskrit
▴ 540
0
votes
0
replies
160
views
News:
[CFP] शोधसंहिता
cfp
11 months ago by
bandhu
430
1
vote
0
replies
230
views
Tutorial:
[BOOK] The Saṃskṛta Poems of Mayūra
book
poet
mayura
11 months ago by
Sanskrit
▴ 540
0
votes
0
replies
151
views
कण्ड्वादिगतस्य असू-धातोः कथम् "अस्यति" इति रूपम्?
व्याकरणम्
कण्ड्वादि
यक्
11 months ago by
Sanskrit
▴ 540
1
vote
0
replies
182
views
Tutorial:
[BOOK] संस्कृत-निबन्ध-शतकम्
book
11 months ago by
bandhu
430
0
votes
0
replies
160
views
News:
[CFP] Research papers for Shastra Vidya Gurukulam KKSU
cfp
12 months ago by
bandhu
430
0
votes
0
replies
274
views
News:
[CFP] Call for Papers for Kalākalpa Journal (Gurupurnima Issue 2024)
cfp
12 months ago by
bandhu
430
0
votes
0
replies
196
views
News:
Online Workshop on Vaiyakarana Bhushanasara
workshop
event
12 months ago by
bandhu
430
4
votes
4
replies
439
views
द्विकर्मकाणां णिचि प्रयोगः
धातुः
प्रयोगः
द्विकर्मकः
व्याकरणम्
णिच्
12 months ago by
Bharath
▴ 30
0
votes
0
replies
149
views
News:
[CFP] National Conference on Indian Knowledge Systems
cfp
12 months ago by
bandhu
430
0
votes
0
replies
193
views
News:
[CFP] National Conference on Classical Languages of India
cfp
13 months ago by
bandhu
430
3
votes
1
reply
320
views
शिशुपालवधम् 1.65
व्याकरणम्
छन्दः
कविकौस्तुभः
शिशिपालवधम्
13 months ago by
Sanskrit
▴ 540
2
votes
0
replies
170
views
Forum:
How to identify an अकर्मक root without looking up?
व्याकरणम्
अकर्मक
13 months ago by
Sanskrit
▴ 540
119 results • Page
1 of 3
Recent Votes
Answer: अष्टाविंशतिः इत्यत्र दीर्घः कथम्?
Answer: अष्टाविंशतिः इत्यत्र दीर्घः कथम्?
Answer: वचन्ति इति रूपम्
Answer: अपि प्रत्ययः आदेशः आगमो वा भवति?
Answer: ऋतम् इत्यत्र णत्वं कुतो न?
Comment: [CFP] All India Oriental Conference
[CFP] All India Oriental Conference 2024
Recent Locations •
All
Recent Awards •
All
Scholar
to
Sanskrit
▴ 540
Scholar
to
bandhu
430
Scholar
to
Prathibha
▴ 80
Recent Replies
Answer: अष्टाविंशतिः इत्यत्र दीर्घः कथम्?
by
Sanskrit
▴ 540
[द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः॥ ६।४।४७॥][1] इत्यनेन अष्टन्-प्रातिपदिकस्याऽन्त्यस्वरस्य आकारादेशः। [1]: https://ashtadhyayi.com/sutraani/6…
Answer: स्नपयति or स्नापयति
by
bandhu
430
**ग्लास्नावनुवमां च** इत्यनेन मित्त्वं भवति। अतः स्नपयति स्नापयति इति उभयं साधु। अनुपसर्गादेव इति अवधेयम्। ![snapayati][1] OCR Text: बालमनो…
Answer: अहमः इति कथं रूपम्?
by
bandhu
430
"**अहमिति शब्दान्तरमहंकारे** वर्तते।" इति काशिका (https://ashtadhyayi.com/sutraani/5/2/140) अहम् इति भिन्नमेव अव्ययमिति परिगण्यते।
Answer: अहमः इति कथं रूपम्?
by
bandhu
430
OCR: https://archive.org/details/dli.ernet.495755/page/n191/mode/2up?view=theater तत्र युक्तिमाह । आरूढशक्तेरिति । आरूढशक्तेरहमो विनाशः …
Comment: अहमः इति कथं रूपम्?
by
bandhu
430
अहमः **अहंकारस्य** इति व्याख्यानेषु (h/t @sanskrit_hitaay) - https://archive.org/details/in.ernet.dli.2015.362404/page/n159/mode/2up - https:…
Answer: मुख्यमित्यर्थे प्रधानशब्दस्य लिङ्गम्
by
bandhu
430
फले प्रधानं व्यापारः इति भूषणसारे अपि नपुंसकलिङ्गप्रयोगः अतः स एव साधीयान्
Answer: वचन्ति इति रूपम्
by
bandhu
430
नहि वचिरन्तिपरः० इत्यत्र गणनिर्देशः नास्तीति हेतोः उभयोः निषेधः एव स्यात्। शिष्टप्रयोगेषु वचन्ति इति न दृश्यते इति हेतोः तद्रूपमेव त्याज्यम्। अन्यत्रापि व…
Answer: ऋतम् इत्यत्र णत्वं कुतो न?
by
bandhu
430
ऋकारे यद्यपि रेफांशः वर्तते परन्तु सः केवलं चतुर्थांशः अज्भक्तिरेव भागत्रयम् आवृणोति अतः अज्भक्तेः तृतीयः भागः व्यवधानं जनयति. चरितम् इत्यादौ…
Answer: [CFP] All India Oriental Conference
by
bandhu
430
OCR: भारतीयविद्वत्परिषत्, केन्द्रीयसंस्कृतविश्वविद्यालयः तथा पर्याय- पुत्तिगे - मठः इत्येतेन संस्थात्रयेण सम्भूय समायोज्यमानायां अस्यां सङ्गोष्ठ्यां राष्ट्रिया…
Comment: [CFP] All India Oriental Conference
by
bandhu
430
Updated! Submit abstracts now.
Comment: वार्तिकान्यपि सूत्रवत् शास्त्राणि
by
bandhu
430
- वार्तिकस्य छन्दोविषयत्वादिति हरदत्तः - न हि सूत्रकारो वार्तिककारवचनेनातिव्याप्तिनिवारणं मन्यत इति भावः। केवलं सङ्गृहीतम्
Answer: संज्ञापूर्वको विधिरनित्यः
by
bandhu
430
सूत्रेषु यदि गुणवृद्ध्यादिसंज्ञाः प्रयुज्य विधिः कृतः तर्हि सः अनित्यः अन्यत्र उदाहरणमस्ति ओर्गुणः इति सूत्रे ओरोत् इति वक्तव्ये गुणपदं प्रयुक्तम् अनित्यत्वज्…
Comment: "समचीकथत्" रूपस्य साधुता
by
bandhu
430
पाणिनीये अपि अचकथत् इत्येव मानकमिति मन्ये यद्यपि अचीकथत् इत्यपि बहुभिः अङ्गीक्रियते अत एव किल क्षीरतरङ्गिण्यामपि प्रकृत्यन्तरमन्वेष्यमिति उक्तम् काशिकायाम…
Answer: "समचीकथत्" रूपस्य साधुता
by
Sanskrit
▴ 540
लुङ्लकारे प्रथमपुरुषैकवचने रूपमेतत् सम्-पूर्वकस्य कथ-धातोरन्यदीयमतेन। विस्तरः - समचकथद् इति न मानकं रूपं पाणिनीये। कारणं तु - दीर्घो लघोः॥७।४।९…
Answer: अपि प्रत्ययः आदेशः आगमो वा भवति?
by
Sanskrit
▴ 540
हैमे व्याकरणे तावत् > अनन्तः पञ्चम्याः प्रत्ययः॥१।१।३८॥ वृत्तिः - पञ्चम्यर्थाद् विहितः प्रत्ययसंज्ञः स्यात्। शब्दानुशासने यत् पञ्चम्या विभक्त्या निर्दिष्ट…
Traffic: 2 users visited in the last hour
Content
Users
Tags
Badges
Help
About
Access
RSS
Use of this site constitutes acceptance of our
User Agreement and Privacy Policy
.